2021-12-09

माघः-11-06,मकरः-श्रविष्ठा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-24🌌🌞◢◣सहः-09-18🪐🌞गुरुः

  • Indian civil date: 1943-09-18, Islamic: 1443-05-04 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►19:54; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►21:48; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — व्याघातः►10:23; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►08:34; तैतिलः►19:54; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.46° → -6.01°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-69.37° → -68.50°), मङ्गलः (20.21° → 20.53°), शनैश्चरः (-52.47° → -51.55°), शुक्रः (-37.27° → -36.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:11🌞️-17:49🌇
  • 🌛चन्द्रोदयः—11:07; चन्द्रास्तमयः—23:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:23-10:47; मध्याह्नः—12:11-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—13:36-15:00; यमघण्टः—06:34-07:58; गुलिककालः—09:23-10:47

  • शूलम्—दक्षिणा दिक् (►14:04); परिहारः–तैलम्