2021-12-10

माघः-11-07,कुम्भः-शतभिषक्🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-25🌌🌞◢◣सहः-09-19🪐🌞शुक्रः

  • Indian civil date: 1943-09-19, Islamic: 1443-05-05 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►19:09; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►21:45; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — हर्षणः►08:17; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►07:26; वणिजः►19:09; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.01° → -6.56°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-51.55° → -50.62°), गुरुः (-68.50° → -67.64°), मङ्गलः (20.53° → 20.85°), शुक्रः (-36.61° → -35.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:12🌞️-17:49🌇
  • 🌛चन्द्रोदयः—11:51; चन्द्रास्तमयः—00:01(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:59; साङ्गवः—09:23-10:48; मध्याह्नः—12:12-13:36; अपराह्णः—15:01-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:56-01:29

  • राहुकालः—10:48-12:12; यमघण्टः—15:01-16:25; गुलिककालः—07:59-09:23

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्