2021-12-11

माघः-11-08,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-26🌌🌞◢◣सहः-09-20🪐🌞शनिः

  • Indian civil date: 1943-09-20, Islamic: 1443-05-06 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:13; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►22:29; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — वज्रम्►06:49; सिद्धिः►29:58*; व्यतीपातः►
  • २|🌛-🌞|करणम् — विष्टिः►07:05; बवः►19:13; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.56° → -7.12°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (20.85° → 21.17°), शुक्रः (-35.93° → -35.21°), शनैश्चरः (-50.62° → -49.69°), गुरुः (-67.64° → -66.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:12🌞️-17:50🌇
  • 🌛चन्द्रोदयः—12:32; चन्द्रास्तमयः—00:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-07:59; साङ्गवः—09:24-10:48; मध्याह्नः—12:12-13:37; अपराह्णः—15:01-16:25; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:29

  • राहुकालः—09:24-10:48; यमघण्टः—13:37-15:01; गुलिककालः—06:35-07:59

  • शूलम्—प्राची दिक् (►09:35); परिहारः–दधि