2021-12-12

माघः-11-09,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-27🌌🌞◢◣सहः-09-21🪐🌞भानुः

  • Indian civil date: 1943-09-21, Islamic: 1443-05-07 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►20:02; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:57; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — व्यतीपातः►29:40*; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►07:32; कौलवः►20:02; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.12° → -7.67°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-35.21° → -34.45°), मङ्गलः (21.17° → 21.49°), शनैश्चरः (-49.69° → -48.77°), गुरुः (-66.78° → -65.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:13🌞️-17:50🌇
  • 🌛चन्द्रोदयः—13:11; चन्द्रास्तमयः—01:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:00; साङ्गवः—09:24-10:49; मध्याह्नः—12:13-13:37; अपराह्णः—15:02-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:57-01:30

  • राहुकालः—16:26-17:50; यमघण्टः—12:13-13:37; गुलिककालः—15:02-16:26

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्