2021-12-14

माघः-11-11,मेषः-अश्विनी🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-29🌌🌞◢◣सहः-09-23🪐🌞मङ्गलः

  • Indian civil date: 1943-09-23, Islamic: 1443-05-09 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►23:36; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►28:37*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — परिघः►30:24*; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►10:31; विष्टिः►23:36; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.23° → -8.78°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (21.80° → 22.12°), गुरुः (-65.07° → -64.22°), शुक्रः (-33.67° → -32.84°), शनैश्चरः (-47.84° → -46.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:51🌇
  • 🌛चन्द्रोदयः—14:28; चन्द्रास्तमयः—03:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:25-10:49; मध्याह्नः—12:14-13:38; अपराह्णः—15:02-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:31

  • राहुकालः—15:02-16:27; यमघण्टः—09:25-10:49; गुलिककालः—12:14-13:38

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्