2021-12-15

माघः-11-12,मेषः-अपभरणी🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-30🌌🌞◢◣सहः-09-24🪐🌞बुधः

  • Indian civil date: 1943-09-24, Islamic: 1443-05-10 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►26:01*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►27:17*; मूला►

  • 🌛+🌞योगः — शिवः►
  • २|🌛-🌞|करणम् — बवः►12:46; बालवः►26:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.78° → -9.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-64.22° → -63.37°), मङ्गलः (22.12° → 22.44°), शुक्रः (-32.84° → -31.98°), शनैश्चरः (-46.92° → -45.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:51🌇
  • 🌛चन्द्रोदयः—15:08; चन्द्रास्तमयः—04:03(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:26-10:50; मध्याह्नः—12:14-13:39; अपराह्णः—15:03-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—12:14-13:39; यमघण्टः—08:01-09:26; गुलिककालः—10:50-12:14

  • शूलम्—उदीची दिक् (►12:37); परिहारः–क्षीरम्