2021-12-17

माघः-11-14,वृषभः-कृत्तिका🌛🌌◢◣धनुः-मूला-09-02🌌🌞◢◣सहः-09-26🪐🌞शुक्रः

  • Indian civil date: 1943-09-26, Islamic: 1443-05-12 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►10:38; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — सिद्धः►08:08; साध्यः►
  • २|🌛-🌞|करणम् — गरः►18:02; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.90° → -10.45°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (22.76° → 23.07°), शुक्रः (-31.07° → -30.13°), शनैश्चरः (-45.07° → -44.15°), गुरुः (-62.52° → -61.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:15🌞️-17:52🌇
  • 🌛चन्द्रोदयः—16:34; चन्द्रास्तमयः—05:42(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:02; साङ्गवः—09:27-10:51; मध्याह्नः—12:15-13:40; अपराह्णः—15:04-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—10:51-12:15; यमघण्टः—15:04-16:28; गुलिककालः—08:02-09:27

  • शूलम्—प्रतीची दिक् (►11:08); परिहारः–गुडम्