2021-12-20

माघः-11-16,मिथुनम्-आर्द्रा🌛🌌◢◣धनुः-मूला-09-05🌌🌞◢◣सहः-09-29🪐🌞सोमः

  • Indian civil date: 1943-09-29, Islamic: 1443-05-15 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►12:37; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►19:43; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — शुक्लः►10:53; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►12:37; तैतिलः►25:47*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.56° → -12.12°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (23.70° → 24.02°), शुक्रः (-28.13° → -27.07°), गुरुः (-59.98° → -59.13°), शनैश्चरः (-42.31° → -41.39°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—07:21; चन्द्रोदयः—18:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:28-10:52; मध्याह्नः—12:17-13:41; अपराह्णः—15:05-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:00-01:34

  • राहुकालः—08:04-09:28; यमघण्टः—10:52-12:17; गुलिककालः—13:41-15:05

  • शूलम्—प्राची दिक् (►09:39); परिहारः–दधि