2021-12-21

माघः-11-17,मिथुनम्-पुनर्वसुः🌛🌌◢◣धनुः-मूला-09-06🌌🌞◢◣सहः-09-30🪐🌞मङ्गलः

  • Indian civil date: 1943-09-30, Islamic: 1443-05-16 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►14:54; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►22:22; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — ब्रह्म►11:32; इन्द्रः►
  • २|🌛-🌞|करणम् — गरः►14:54; वणिजः►27:56*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.12° → -12.67°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-59.13° → -58.29°), मङ्गलः (24.02° → 24.33°), शनैश्चरः (-41.39° → -40.47°), शुक्रः (-27.07° → -25.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—08:09; चन्द्रोदयः—19:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:29-10:53; मध्याह्नः—12:17-13:41; अपराह्णः—15:06-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—15:06-16:30; यमघण्टः—09:29-10:53; गुलिककालः—12:17-13:41

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्