2021-12-22

माघः-11-18,कर्कटः-पुष्यः🌛🌌◢◣धनुः-मूला-09-07🌌🌞◢◣सहस्यः-10-01🪐🌞बुधः

  • Indian civil date: 1943-10-01, Islamic: 1443-05-17 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►16:52; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुष्यः►24:42*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — इन्द्रः►11:58; वैधृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►16:52; बवः►29:43*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.67° → -13.22°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-58.29° → -57.45°), शनैश्चरः (-40.47° → -39.56°), मङ्गलः (24.33° → 24.65°), शुक्रः (-25.96° → -24.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇
  • 🌛चन्द्रास्तमयः—08:55; चन्द्रोदयः—20:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:05; साङ्गवः—09:29-10:53; मध्याह्नः—12:18-13:42; अपराह्णः—15:06-16:30; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:01-01:35

  • राहुकालः—12:18-13:42; यमघण्टः—08:05-09:29; गुलिककालः—10:53-12:18

  • शूलम्—उदीची दिक् (►12:40); परिहारः–क्षीरम्