2021-12-24

माघः-11-20,सिंहः-मघा🌛🌌◢◣धनुः-मूला-09-09🌌🌞◢◣सहस्यः-10-03🪐🌞शुक्रः

  • Indian civil date: 1943-10-03, Islamic: 1443-05-19 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►19:34; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मघा►28:07*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — विष्कम्भः►11:55; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►07:05; तैतिलः►19:34; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (24.96° → 25.27°), बुधः (-13.76° → -14.30°), शुक्रः (-23.62° → -22.39°), शनैश्चरः (-38.64° → -37.72°), गुरुः (-56.62° → -55.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:19🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—10:20; चन्द्रोदयः—22:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:06; साङ्गवः—09:30-10:54; मध्याह्नः—12:19-13:43; अपराह्णः—15:07-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:51; मध्यरात्रिः—23:02-01:36

  • राहुकालः—10:54-12:19; यमघण्टः—15:07-16:32; गुलिककालः—08:06-09:30

  • शूलम्—प्रतीची दिक् (►11:11); परिहारः–गुडम्