2021-12-26

माघः-11-22,सिंहः-उत्तरफल्गुनी🌛🌌◢◣धनुः-मूला-09-11🌌🌞◢◣सहस्यः-10-05🪐🌞भानुः

  • Indian civil date: 1943-10-05, Islamic: 1443-05-21 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►20:08; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►29:23*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — आयुष्मान्►10:19; सौभाग्यः►
  • २|🌛-🌞|करणम् — विष्टिः►08:13; बवः►20:08; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-54.95° → -54.11°), बुधः (-14.82° → -15.34°), शुक्रः (-21.12° → -19.81°), शनैश्चरः (-36.81° → -35.89°), मङ्गलः (25.58° → 25.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:20🌞️-17:57🌇
  • 🌛चन्द्रास्तमयः—11:41; चन्द्रोदयः—00:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:31-10:55; मध्याह्नः—12:20-13:44; अपराह्णः—15:08-16:33; सायाह्नः—17:57-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:52; मध्यरात्रिः—23:03-01:37

  • राहुकालः—16:33-17:57; यमघण्टः—12:20-13:44; गुलिककालः—15:08-16:33

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • माघ-अष्टका-पूर्वेद्युः

माघ-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details