2021-12-27

माघः-11-23,कन्या-हस्तः🌛🌌◢◣धनुः-मूला-09-12🌌🌞◢◣सहस्यः-10-06🪐🌞सोमः

  • Indian civil date: 1943-10-06, Islamic: 1443-05-22 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►19:28; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — हस्तः►29:05*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — सौभाग्यः►08:48; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►07:53; कौलवः►19:28; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (25.90° → 26.21°), गुरुः (-54.11° → -53.28°), शुक्रः (-19.81° → -18.46°), बुधः (-15.34° → -15.85°), शनैश्चरः (-35.89° → -34.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:20🌞️-17:57🌇
  • 🌛चन्द्रास्तमयः—12:22; चन्द्रोदयः—00:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:32-10:56; मध्याह्नः—12:20-13:45; अपराह्णः—15:09-16:33; सायाह्नः—17:57-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:37

  • राहुकालः—08:07-09:32; यमघण्टः—10:56-12:20; गुलिककालः—13:45-15:09

  • शूलम्—प्राची दिक् (►09:43); परिहारः–दधि

उत्सवाः

  • माघ-अष्टका-श्राद्धम्

माघ-अष्टका-श्राद्धम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details