2021-12-28

माघः-11-24,कन्या-चित्रा🌛🌌◢◣धनुः-मूला-09-13🌌🌞◢◣सहस्यः-10-07🪐🌞मङ्गलः

  • Indian civil date: 1943-10-07, Islamic: 1443-05-23 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►18:09; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — चित्रा►28:09*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►29:37*; पूर्वाषाढा►

  • 🌛+🌞योगः — शोभनः►06:47; अतिगण्डः►28:15*; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►06:54; गरः►18:09; वणिजः►29:15*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-34.98° → -34.06°), शुक्रः (-18.46° → -17.07°), बुधः (-15.85° → -16.34°), गुरुः (-53.28° → -52.45°), मङ्गलः (26.21° → 26.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:21🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—13:05; चन्द्रोदयः—01:49(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:08; साङ्गवः—09:32-10:56; मध्याह्नः—12:21-13:45; अपराह्णः—15:09-16:34; सायाह्नः—17:58-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:38

  • राहुकालः—15:09-16:34; यमघण्टः—09:32-10:56; गुलिककालः—12:21-13:45

  • शूलम्—उदीची दिक् (►11:13); परिहारः–क्षीरम्

उत्सवाः

  • माघ-अन्वष्टका-श्राद्धम्

माघ-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details