2021-12-30

माघः-11-26,तुला-विशाखा🌛🌌◢◣धनुः-पूर्वाषाढा-09-15🌌🌞◢◣सहस्यः-10-09🪐🌞गुरुः

  • Indian civil date: 1943-10-09, Islamic: 1443-05-25 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►13:40; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►24:32*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — धृतिः►21:45; शूलः►
  • २|🌛-🌞|करणम् — बालवः►13:40; कौलवः►24:13*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (26.83° → 27.14°), शुक्रः (-15.64° → -14.18°), शनैश्चरः (-33.15° → -32.24°), बुधः (-16.81° → -17.26°), गुरुः (-51.63° → -50.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:22🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—14:42; चन्द्रोदयः—03:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:09; साङ्गवः—09:33-10:57; मध्याह्नः—12:22-13:46; अपराह्णः—15:10-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:38

  • राहुकालः—13:46-15:10; यमघण्टः—06:44-08:09; गुलिककालः—09:33-10:57

  • शूलम्—दक्षिणा दिक् (►14:14); परिहारः–तैलम्