2021-12-31

माघः-11-27,वृश्चिकः-अनूराधा🌛🌌◢◣धनुः-पूर्वाषाढा-09-16🌌🌞◢◣सहस्यः-10-10🪐🌞शुक्रः

  • Indian civil date: 1943-10-10, Islamic: 1443-05-26 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►10:40; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►22:02; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शूलः►17:56; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►10:40; गरः►21:00; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-32.24° → -31.33°), मङ्गलः (27.14° → 27.45°), बुधः (-17.26° → -17.68°), शुक्रः (-14.18° → -12.69°), गुरुः (-50.80° → -49.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:22🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—15:38; चन्द्रोदयः—04:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:33-10:58; मध्याह्नः—12:22-13:47; अपराह्णः—15:11-16:35; सायाह्नः—18:00-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—10:58-12:22; यमघण्टः—15:11-16:35; गुलिककालः—08:09-09:33

  • शूलम्—प्रतीची दिक् (►11:15); परिहारः–गुडम्