2022-01-01

माघः-11-28 , वृश्चिकः-ज्येष्ठा🌛🌌 , धनुः-पूर्वाषाढा-09-17🌞🌌 , सहस्यः-10-11🌞🪐 , शनिः

  • Indian civil date: 1943-10-11, Islamic: 1443-05-27 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►07:17; कृष्ण-चतुर्दशी►27:42*; अमावास्या►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►19:15; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — गण्डः►13:51; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►07:17; विष्टिः►17:30; शकुनिः►27:42*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.68° → -18.06°), गुरुः (-49.97° → -49.15°), शुक्रः (-12.69° → -11.16°), शनैश्चरः (-31.33° → -30.41°), मङ्गलः (27.45° → 27.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:23🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—16:39; चन्द्रोदयः—06:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:10; साङ्गवः—09:34-10:58; मध्याह्नः—12:23-13:47; अपराह्णः—15:11-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—09:34-10:58; यमघण्टः—13:47-15:11; गुलिककालः—06:45-08:10

  • शूलम्—प्राची (►09:45); परिहारः–दधि

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • →11:26