2022-01-06

फाल्गुनः-12-04 , कुम्भः-श्रविष्ठा🌛🌌 , धनुः-पूर्वाषाढा-09-22🌞🌌 , सहस्यः-10-16🌞🪐 , गुरुः

  • Indian civil date: 1943-10-16, Islamic: 1443-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►12:29; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►07:09; शतभिषक्►30:18*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सिद्धिः►15:20; व्यतीपातः►
  • २|🌛-🌞|करणम् — विष्टिः►12:29; बवः►23:44; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.85° → -3.23°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-45.87° → -45.05°), बुधः (-19.10° → -19.19°), मङ्गलः (28.98° → 29.29°), शनैश्चरः (-26.78° → -25.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:03🌇
  • 🌛चन्द्रोदयः—09:43; चन्द्रास्तमयः—21:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:11; साङ्गवः—09:36-11:00; मध्याह्नः—12:25-13:49; अपराह्णः—15:14-16:38; सायाह्नः—18:03-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—13:49-15:14; यमघण्टः—06:47-08:11; गुलिककालः—09:36-11:00

  • शूलम्—दक्षिणा (►14:18); परिहारः–तैलम्