2022-01-07

फाल्गुनः-12-05 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , धनुः-पूर्वाषाढा-09-23🌞🌌 , सहस्यः-10-17🌞🪐 , शुक्रः

  • Indian civil date: 1943-10-17, Islamic: 1443-06-03 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►11:10; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►30:17*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — व्यतीपातः►13:07; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►11:10; कौलवः►22:50; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.23° → -1.60°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.19° → -19.19°), गुरुः (-45.05° → -44.24°), मङ्गलः (29.29° → 29.59°), शनैश्चरः (-25.87° → -24.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:04🌇
  • 🌛चन्द्रोदयः—10:27; चन्द्रास्तमयः—22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:25-13:50; अपराह्णः—15:14-16:39; सायाह्नः—18:04-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—11:01-12:25; यमघण्टः—15:14-16:39; गुलिककालः—08:12-09:36

  • शूलम्—प्रतीची (►11:18); परिहारः–गुडम्