2022-01-09

फाल्गुनः-12-07 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , धनुः-पूर्वाषाढा-09-25🌞🌌 , सहस्यः-10-19🌞🪐 , भानुः

  • Indian civil date: 1943-10-19, Islamic: 1443-06-05 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►11:09; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►07:08; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — परिघः►10:45; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►11:09; विष्टिः►23:41; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.03° → 1.67°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-24.05° → -23.15°), मङ्गलः (29.90° → 30.20°), गुरुः (-43.43° → -42.62°), बुधः (-19.09° → -18.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:26🌞️-18:05🌇
  • 🌛चन्द्रोदयः—11:48; चन्द्रास्तमयः—00:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:12; साङ्गवः—09:37-11:02; मध्याह्नः—12:26-13:51; अपराह्णः—15:15-16:40; सायाह्नः—18:05-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:34-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—16:40-18:05; यमघण्टः—12:26-13:51; गुलिककालः—15:15-16:40

  • शूलम्—प्रतीची (►11:19); परिहारः–गुडम्