2022-01-10

फाल्गुनः-12-08 , मीनः-रेवती🌛🌌 , धनुः-पूर्वाषाढा-09-26🌞🌌 , सहस्यः-10-20🌞🪐 , सोमः

  • Indian civil date: 1943-10-20, Islamic: 1443-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►12:24; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — रेवती►08:47; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शिवः►10:32; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►12:24; बालवः►25:18*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.67° → 3.29°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-23.15° → -22.24°), बुधः (-18.86° → -18.50°), मङ्गलः (30.20° → 30.50°), गुरुः (-42.62° → -41.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:05🌇
  • 🌛चन्द्रोदयः—12:27; चन्द्रास्तमयः—01:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:37-11:02; मध्याह्नः—12:27-13:51; अपराह्णः—15:16-16:41; सायाह्नः—18:05-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:35-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—08:13-09:37; यमघण्टः—11:02-12:27; गुलिककालः—13:51-15:16

  • शूलम्—प्राची (►09:49); परिहारः–दधि