2022-01-11

फाल्गुनः-12-09 , मेषः-अश्विनी🌛🌌 , धनुः-पूर्वाषाढा-09-27🌞🌌 , सहस्यः-10-21🌞🪐 , मङ्गलः

  • Indian civil date: 1943-10-21, Islamic: 1443-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►14:22; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►11:07; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►07:34; उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सिद्धः►10:50; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►14:22; तैतिलः►27:32*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.29° → 4.91°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.50° → -18.00°), गुरुः (-41.81° → -41.00°), शनैश्चरः (-22.24° → -21.34°), मङ्गलः (30.50° → 30.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:06🌇
  • 🌛चन्द्रोदयः—13:07; चन्द्रास्तमयः—01:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:38-11:02; मध्याह्नः—12:27-13:52; अपराह्णः—15:16-16:41; सायाह्नः—18:06-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:04-12:50; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:35-17:21; सायाह्नः-मु॰3—17:21-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:11-01:43

  • राहुकालः—15:16-16:41; यमघण्टः—09:38-11:02; गुलिककालः—12:27-13:52

  • शूलम्—उदीची (►11:19); परिहारः–क्षीरम्