2022-01-12

फाल्गुनः-12-10 , मेषः-अपभरणी🌛🌌 , धनुः-उत्तराषाढा-09-28🌞🌌 , सहस्यः-10-22🌞🪐 , बुधः

  • Indian civil date: 1943-10-22, Islamic: 1443-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►16:49; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►13:57; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — साध्यः►11:33; शुभः►
  • २|🌛-🌞|करणम् — गरः►16:49; वणिजः►30:10*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.91° → 6.52°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (30.80° → 31.10°), गुरुः (-41.00° → -40.19°), बुधः (-18.00° → -17.33°), शनैश्चरः (-21.34° → -20.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:06🌇
  • 🌛चन्द्रोदयः—13:48; चन्द्रास्तमयः—02:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:38-11:03; मध्याह्नः—12:27-13:52; अपराह्णः—15:17-16:42; सायाह्नः—18:06-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:20-15:06; सायाह्नः-मु॰2—16:36-17:21; सायाह्नः-मु॰3—17:21-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:11-01:44

  • राहुकालः—12:27-13:52; यमघण्टः—08:13-09:38; गुलिककालः—11:03-12:27

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • 20:58→