2022-01-14

फाल्गुनः-12-12 , वृषभः-रोहिणी🌛🌌 , मकरः-उत्तराषाढा-10-01🌞🌌 , सहस्यः-10-24🌞🪐 , शुक्रः

  • Indian civil date: 1943-10-24, Islamic: 1443-06-10 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►22:19; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►20:15; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►14:06; पौषः►

  • 🌛+🌞योगः — शुक्लः►13:31; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►08:56; बालवः►22:19; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.10° → 9.67°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.48° → -15.45°), गुरुः (-39.38° → -38.58°), शनैश्चरः (-19.53° → -18.63°), मङ्गलः (31.40° → 31.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:08🌇
  • 🌛चन्द्रोदयः—15:17; चन्द्रास्तमयः—04:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:03; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:21-15:07; सायाह्नः-मु॰2—16:37-17:22; सायाह्नः-मु॰3—17:22-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:44

  • राहुकालः—11:03-12:28; यमघण्टः—15:18-16:43; गुलिककालः—08:14-09:39

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्