2022-01-15

फाल्गुनः-12-13 , वृषभः-मृगशीर्षम्🌛🌌 , मकरः-उत्तराषाढा-10-02🌞🌌 , सहस्यः-10-25🌞🪐 , शनिः

  • Indian civil date: 1943-10-25, Islamic: 1443-06-11 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►24:57*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►23:19; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ब्रह्म►14:28; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►11:40; तैतिलः►24:57*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (31.70° → 32.00°), शुक्रः (9.67° → 11.21°), बुधः (-15.45° → -14.23°), शनैश्चरः (-18.63° → -17.72°), गुरुः (-38.58° → -37.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:08🌇
  • 🌛चन्द्रोदयः—16:05; चन्द्रास्तमयः—05:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:53; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—09:39-11:04; यमघण्टः—13:53-15:18; गुलिककालः—06:49-08:14

  • शूलम्—प्राची (►09:50); परिहारः–दधि