2022-01-16

फाल्गुनः-12-14 , मिथुनम्-आर्द्रा🌛🌌 , मकरः-उत्तराषाढा-10-03🌞🌌 , सहस्यः-10-26🌞🪐 , भानुः

  • Indian civil date: 1943-10-26, Islamic: 1443-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:18*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►26:07*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — इन्द्रः►15:16; वैधृतिः►
  • २|🌛-🌞|करणम् — गरः►14:10; वणिजः►27:18*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-14.23° → -12.81°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (32.00° → 32.30°), शुक्रः (11.21° → 12.73°), शनैश्चरः (-17.72° → -16.82°), गुरुः (-37.78° → -36.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:09🌇
  • 🌛चन्द्रोदयः—16:55; चन्द्रास्तमयः—06:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:52; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—16:44-18:09; यमघण्टः—12:29-13:54; गुलिककालः—15:19-16:44

  • शूलम्—प्रतीची (►11:21); परिहारः–गुडम्