2022-01-17

फाल्गुनः-12-15 , मिथुनम्-पुनर्वसुः🌛🌌 , मकरः-उत्तराषाढा-10-04🌞🌌 , सहस्यः-10-27🌞🪐 , सोमः

  • Indian civil date: 1943-10-27, Islamic: 1443-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►29:18*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►28:35*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वैधृतिः►15:48; विष्कम्भः►
  • २|🌛-🌞|करणम् — विष्टिः►16:21; बवः►29:18*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.81° → -11.19°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-36.97° → -36.17°), शुक्रः (12.73° → 14.21°), मङ्गलः (32.30° → 32.60°), शनैश्चरः (-16.82° → -15.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:09🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:13-01:45

  • राहुकालः—08:14-09:39; यमघण्टः—11:04-12:29; गुलिककालः—13:54-15:19

  • शूलम्—प्राची (►09:51); परिहारः–दधि

उत्सवाः

  • पार्वणव्रतम् पूर्णिमायाम्

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details