2022-01-20

फाल्गुनः-12-17 , कर्कटः-आश्रेषा🌛🌌 , मकरः-उत्तराषाढा-10-07🌞🌌 , तपः-11-01🌞🪐 , गुरुः

  • Indian civil date: 1943-10-30, Islamic: 1443-06-16 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►08:05; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►08:22; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — आयुष्मान्►15:40; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►08:05; वणिजः►20:31; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-14.12° → -13.22°), बुधः (-7.44° → -5.34°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (17.08° → 18.46°), मङ्गलः (33.19° → 33.48°), गुरुः (-34.57° → -33.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—08:20; चन्द्रोदयः—20:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:07-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:25; सायाह्नः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—13:55-15:20; यमघण्टः—06:50-08:15; गुलिककालः—09:40-11:05

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्