2022-01-21

फाल्गुनः-12-18 , सिंहः-मघा🌛🌌 , मकरः-उत्तराषाढा-10-08🌞🌌 , तपः-11-02🌞🪐 , शुक्रः

  • Indian civil date: 1943-11-01, Islamic: 1443-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►08:52; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►09:41; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सौभाग्यः►15:01; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►08:52; बवः►21:06; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.34° → -3.14°), शनैश्चरः (-13.22° → -12.32°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (33.48° → 33.78°), शुक्रः (18.46° → 19.80°), गुरुः (-33.78° → -32.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—09:01; चन्द्रोदयः—21:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:56; अपराह्णः—15:21-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:26; सायाह्नः-मु॰3—17:26-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:15-01:46

  • राहुकालः—11:05-12:30; यमघण्टः—15:21-16:46; गुलिककालः—08:15-09:40

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्