2022-01-22

फाल्गुनः-12-19 , सिंहः-पूर्वफल्गुनी🌛🌌 , मकरः-उत्तराषाढा-10-09🌞🌌 , तपः-11-03🌞🪐 , शनिः

  • Indian civil date: 1943-11-02, Islamic: 1443-06-18 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►09:14; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►10:36; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शोभनः►14:03; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►09:14; कौलवः►21:16; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-12.32° → -11.42°), बुधः (-3.14° → -0.87°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (33.78° → 34.07°), शुक्रः (19.80° → 21.09°), गुरुः (-32.98° → -32.19°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—09:41; चन्द्रोदयः—21:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:10; सायाह्नः-मु॰2—16:41-17:26; सायाह्नः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—09:40-11:05; यमघण्टः—13:56-15:21; गुलिककालः—06:50-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि