2022-01-23

फाल्गुनः-12-20 , कन्या-उत्तरफल्गुनी🌛🌌 , मकरः-उत्तराषाढा-10-10🌞🌌 , तपः-11-04🌞🪐 , भानुः

  • Indian civil date: 1943-11-03, Islamic: 1443-06-19 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►09:12; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►11:07; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — अतिगण्डः►12:45; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►09:12; गरः►21:01; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.87° → 1.43°), शनैश्चरः (-11.42° → -10.52°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (21.09° → 22.35°), मङ्गलः (34.07° → 34.36°), गुरुः (-32.19° → -31.39°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—10:21; चन्द्रोदयः—22:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:22-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:41-17:27; सायाह्नः-मु॰3—17:27-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—16:47-18:12; यमघण्टः—12:31-13:56; गुलिककालः—15:22-16:47

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्