2022-01-24

फाल्गुनः-12-21 , कन्या-हस्तः🌛🌌 , मकरः-उत्तराषाढा-10-11🌞🌌 , तपः-11-05🌞🪐 , सोमः

  • Indian civil date: 1943-11-04, Islamic: 1443-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►08:44; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►11:13; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►09:58; श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सुकर्म►11:08; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►08:44; विष्टिः►20:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-10.52° → -9.62°), बुधः (1.43° → 3.72°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (22.35° → 23.57°), गुरुः (-31.39° → -30.60°), मङ्गलः (34.36° → 34.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:13🌇
  • 🌛चन्द्रास्तमयः—11:03; चन्द्रोदयः—23:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:47; सायाह्नः—18:13-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:27; सायाह्नः-मु॰3—17:27-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—08:15-09:40; यमघण्टः—11:06-12:31; गुलिककालः—13:57-15:22

  • शूलम्—प्राची (►09:52); परिहारः–दधि