2022-01-25

फाल्गुनः-12-22 , तुला-चित्रा🌛🌌 , मकरः-श्रवणः-10-12🌞🌌 , तपः-11-06🌞🪐 , मङ्गलः

  • Indian civil date: 1943-11-05, Islamic: 1443-06-21 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►07:48; कृष्ण-अष्टमी►30:25*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — चित्रा►10:52; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — धृतिः►09:09; शूलः►30:48*; गण्डः►
  • २|🌛-🌞|करणम् — बवः►07:48; बालवः►19:10; कौलवः►30:25*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-9.62° → -8.73°), बुधः (3.72° → 5.96°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (23.57° → 24.74°), गुरुः (-30.60° → -29.81°), मङ्गलः (34.65° → 34.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:13🌇
  • 🌛चन्द्रास्तमयः—11:46; चन्द्रोदयः—00:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:48; सायाह्नः—18:13-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:28; सायाह्नः-मु॰3—17:28-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—15:22-16:48; यमघण्टः—09:41-11:06; गुलिककालः—12:31-13:57

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • 04:10→