2022-01-26

फाल्गुनः-12-24 , तुला-स्वाती🌛🌌 , मकरः-श्रवणः-10-13🌞🌌 , तपः-11-07🌞🪐 , बुधः

  • Indian civil date: 1943-11-06, Islamic: 1443-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:34*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — स्वाती►10:04; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — गण्डः►28:05*; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►17:33; गरः►28:34*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.96° → 8.13°), शनैश्चरः (-8.73° → -7.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-29.81° → -29.02°), मङ्गलः (34.94° → 35.23°), शुक्रः (24.74° → 25.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—12:34; चन्द्रोदयः—01:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:43-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—12:32-13:57; यमघण्टः—08:15-09:41; गुलिककालः—11:06-12:32

  • शूलम्—उदीची (►12:54); परिहारः–क्षीरम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • →01:30