2022-01-27

फाल्गुनः-12-25 , वृश्चिकः-विशाखा🌛🌌 , मकरः-श्रवणः-10-14🌞🌌 , तपः-11-08🌞🪐 , गुरुः

  • Indian civil date: 1943-11-07, Islamic: 1443-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►26:16*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►08:49; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वृद्धिः►25:00*; ध्रुवः►
  • २|🌛-🌞|करणम् — वणिजः►15:28; विष्टिः►26:16*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.13° → 10.19°), शनैश्चरः (-7.83° → -6.93°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-29.02° → -28.23°), मङ्गलः (35.23° → 35.52°), शुक्रः (25.88° → 26.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—13:25; चन्द्रोदयः—02:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:49; सायाह्नः—18:14-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:29; सायाह्नः-मु॰3—17:29-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—13:57-15:23; यमघण्टः—06:50-08:15; गुलिककालः—09:41-11:06

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्