2022-01-29

फाल्गुनः-12-27 , धनुः-मूला🌛🌌 , मकरः-श्रवणः-10-16🌞🌌 , तपः-11-10🌞🪐 , शनिः

  • Indian civil date: 1943-11-09, Islamic: 1443-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►20:37; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मूला►26:47*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्याघातः►17:59; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►10:08; तैतिलः►20:37; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-6.04° → -5.14°), बुधः (12.13° → 13.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.02° → 29.03°), मङ्गलः (35.81° → 36.10°), गुरुः (-27.44° → -26.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:32🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—15:24; चन्द्रोदयः—04:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:27-15:12; सायाह्नः-मु॰2—16:44-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:58-15:24; गुलिककालः—06:49-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि