2022-01-30

फाल्गुनः-12-28 , धनुः-पूर्वाषाढा🌛🌌 , मकरः-श्रवणः-10-17🌞🌌 , तपः-11-11🌞🪐 , भानुः

  • Indian civil date: 1943-11-10, Islamic: 1443-06-26 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►17:29; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►24:21*; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — हर्षणः►14:12; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►07:04; वणिजः►17:29; विष्टिः►27:53*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-5.14° → -4.24°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (36.10° → 36.39°), बुधः (13.94° → 15.60°), गुरुः (-26.65° → -25.87°), शुक्रः (29.03° → 29.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:32🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—16:28; चन्द्रोदयः—05:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:55; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—16:50-18:16; यमघण्टः—12:32-13:58; गुलिककालः—15:24-16:50

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्