2022-02-01

फाल्गुनः-12-30 , मकरः-श्रवणः🌛🌌 , मकरः-श्रवणः-10-19🌞🌌 , तपः-11-13🌞🪐 , मङ्गलः

  • Indian civil date: 1943-11-12, Islamic: 1443-06-28 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►11:15; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — श्रवणः►19:42; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्यतीपातः►27:06*; वरीयान्►
  • २|🌛-🌞|करणम् — नाग►11:15; किंस्तुघ्नः►21:50; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-3.35° → -2.45°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-25.08° → -24.30°), बुधः (17.12° → 18.49°), शुक्रः (30.92° → 31.81°), मङ्गलः (36.67° → 36.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:16-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—15:25-16:51; यमघण्टः—09:41-11:07; गुलिककालः—12:33-13:59

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details