2022-02-05

चैत्रः-01-05 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मकरः-श्रवणः-10-23🌞🌌 , तपः-11-17🌞🪐 , शनिः

  • Indian civil date: 1943-11-16, Islamic: 1443-07-03 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►27:47*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►16:07; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सिद्धः►17:38; साध्यः►
  • २|🌛-🌞|करणम् — बवः►15:40; बालवः►27:47*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (0.23° → 1.13°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (34.26° → 35.00°), मङ्गलः (37.81° → 38.09°), गुरुः (-21.95° → -21.17°), बुधः (21.78° → 22.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:18🌇
  • 🌛चन्द्रोदयः—09:42; चन्द्रास्तमयः—22:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:59-15:26; गुलिककालः—06:48-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि