2022-02-06

चैत्रः-01-06 , मीनः-रेवती🌛🌌 , मकरः-श्रवणः-10-24🌞🌌 , तपः-11-18🌞🪐 , भानुः

  • Indian civil date: 1943-11-17, Islamic: 1443-07-04 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►28:38*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रेवती►17:08; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►13:04; श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — साध्यः►16:50; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►16:06; तैतिलः►28:38*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (1.13° → 2.02°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.63° → 23.36°), मङ्गलः (38.09° → 38.37°), गुरुः (-21.17° → -20.39°), शुक्रः (35.00° → 35.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:18🌇
  • 🌛चन्द्रोदयः—10:23; चन्द्रास्तमयः—23:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—16:52-18:18; यमघण्टः—12:33-14:00; गुलिककालः—15:26-16:52

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • 01:45→