2022-02-07

चैत्रः-01-07 , मेषः-अश्विनी🌛🌌 , मकरः-श्रविष्ठा-10-25🌞🌌 , तपः-11-19🌞🪐 , सोमः

  • Indian civil date: 1943-11-18, Islamic: 1443-07-05 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►30:16*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►18:56; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुभः►16:39; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►17:22; वणिजः►30:16*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.02° → 2.91°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.36° → 24.00°), शुक्रः (35.72° → 36.39°), गुरुः (-20.39° → -19.61°), मङ्गलः (38.37° → 38.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—11:03; चन्द्रास्तमयः—23:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—08:14-09:41; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:26

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • →01:48