2022-02-08

चैत्रः-01-08 , मेषः-अपभरणी🌛🌌 , मकरः-श्रविष्ठा-10-26🌞🌌 , तपः-11-20🌞🪐 , मङ्गलः

  • Indian civil date: 1943-11-19, Islamic: 1443-07-06 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►21:25; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुक्लः►17:01; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►19:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.91° → 3.81°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.39° → 37.04°), बुधः (24.00° → 24.54°), गुरुः (-19.61° → -18.83°), मङ्गलः (38.65° → 38.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—11:44; चन्द्रास्तमयः—00:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—15:26-16:53; यमघण्टः—09:41-11:07; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्