2022-02-09

चैत्रः-01-08 , वृषभः-कृत्तिका🌛🌌 , मकरः-श्रविष्ठा-10-27🌞🌌 , तपः-11-21🌞🪐 , बुधः

  • Indian civil date: 1943-11-20, Islamic: 1443-07-07 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►08:31; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►24:21*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ब्रह्म►17:47; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►08:31; बालवः►21:48; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (3.81° → 4.70°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-18.83° → -18.06°), मङ्गलः (38.93° → 39.21°), शुक्रः (37.04° → 37.66°), बुधः (24.54° → 24.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रोदयः—12:27; चन्द्रास्तमयः—01:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:14-09:40; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्