2022-02-11

चैत्रः-01-10 , वृषभः-मृगशीर्षम्🌛🌌 , मकरः-श्रविष्ठा-10-29🌞🌌 , तपः-11-23🌞🪐 , शुक्रः

  • Indian civil date: 1943-11-22, Islamic: 1443-07-09 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►13:52; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►30:35*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वैधृतिः►19:45; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►13:52; वणिजः►27:12*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (5.59° → 6.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-17.28° → -16.51°), बुधः (25.37° → 25.67°), मङ्गलः (39.48° → 39.76°), शुक्रः (38.24° → 38.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रोदयः—13:59; चन्द्रास्तमयः—03:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:27-16:54; गुलिककालः—08:13-09:40

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्