2022-02-12

चैत्रः-01-11 , मिथुनम्-आर्द्रा🌛🌌 , मकरः-श्रविष्ठा-10-30🌞🌌 , तपः-11-24🌞🪐 , शनिः

  • Indian civil date: 1943-11-23, Islamic: 1443-07-10 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►16:27; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►27:08*; माघः►

  • 🌛+🌞योगः — विष्कम्भः►20:36; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►16:27; बवः►29:38*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (6.48° → 7.37°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (39.76° → 40.04°), शुक्रः (38.80° → 39.33°), गुरुः (-16.51° → -15.73°), बुधः (25.67° → 25.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—14:48; चन्द्रास्तमयः—04:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—09:40-11:07; यमघण्टः—14:00-15:27; गुलिककालः—06:46-08:13

  • शूलम्—प्राची (►09:51); परिहारः–दधि