2022-02-13

चैत्रः-01-12 , मिथुनम्-आर्द्रा🌛🌌 , कुम्भः-श्रविष्ठा-11-01🌞🌌 , तपः-11-25🌞🪐 , भानुः

  • Indian civil date: 1943-11-24, Islamic: 1443-07-11 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►18:42; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►09:25; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — प्रीतिः►21:11; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►18:42; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (7.37° → 8.26°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.90° → 26.08°), मङ्गलः (40.04° → 40.31°), शुक्रः (39.33° → 39.83°), गुरुः (-15.73° → -14.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—15:38; चन्द्रास्तमयः—04:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—16:54-18:21; यमघण्टः—12:33-14:00; गुलिककालः—15:27-16:54

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्