2022-02-14

चैत्रः-01-13 , कर्कटः-पुनर्वसुः🌛🌌 , कुम्भः-श्रविष्ठा-11-02🌞🌌 , तपः-11-26🌞🪐 , सोमः

  • Indian civil date: 1943-11-25, Islamic: 1443-07-12 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►20:28; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►11:51; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — आयुष्मान्►21:24; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवः►07:39; तैतिलः►20:28; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (8.26° → 9.16°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.08° → 26.19°), गुरुः (-14.96° → -14.19°), शुक्रः (39.83° → 40.31°), मङ्गलः (40.31° → 40.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—16:30; चन्द्रास्तमयः—05:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—08:13-09:40; यमघण्टः—11:06-12:33; गुलिककालः—14:00-15:27

  • शूलम्—प्राची (►09:51); परिहारः–दधि