2022-02-15

चैत्रः-01-14 , कर्कटः-पुष्यः🌛🌌 , कुम्भः-श्रविष्ठा-11-03🌞🌌 , तपः-11-27🌞🪐 , मङ्गलः

  • Indian civil date: 1943-11-26, Islamic: 1443-07-13 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►21:43; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:47; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सौभाग्यः►21:14; शोभनः►
  • २|🌛-🌞|करणम् — गरः►09:10; वणिजः►21:43; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (9.16° → 10.05°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.19° → 26.26°), गुरुः (-14.19° → -13.42°), शुक्रः (40.31° → 40.76°), मङ्गलः (40.58° → 40.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—17:22; चन्द्रास्तमयः—06:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—15:27-16:54; यमघण्टः—09:39-11:06; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्