2022-02-18

चैत्रः-01-17 , सिंहः-पूर्वफल्गुनी🌛🌌 , कुम्भः-श्रविष्ठा-11-06🌞🌌 , तपः-11-30🌞🪐 , शुक्रः

  • Indian civil date: 1943-11-29, Islamic: 1443-07-16 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►22:29; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►16:40; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सुकर्म►18:27; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►10:38; गरः►22:29; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (11.83° → 12.72°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-11.88° → -11.11°), बुधः (26.25° → 26.18°), मङ्गलः (41.40° → 41.67°), शुक्रः (41.60° → 41.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—07:40; चन्द्रोदयः—19:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—11:06-12:33; यमघण्टः—15:28-16:55; गुलिककालः—08:11-09:39

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्