2022-02-19

चैत्रः-01-18 , कन्या-उत्तरफल्गुनी🌛🌌 , कुम्भः-श्रविष्ठा-11-07🌞🌌 , तपस्यः-12-01🌞🪐 , शनिः

  • Indian civil date: 1943-11-30, Islamic: 1443-07-17 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:56; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►16:49; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►17:39; शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — धृतिः►16:53; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►10:15; विष्टिः►21:56; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-11.11° → -10.34°), शनैश्चरः (12.72° → 13.61°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.18° → 26.07°), शुक्रः (41.99° → 42.35°), मङ्गलः (41.67° → 41.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—08:21; चन्द्रोदयः—20:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—09:38-11:06; यमघण्टः—14:00-15:28; गुलिककालः—06:44-08:11

  • शूलम्—प्राची (►09:50); परिहारः–दधि